Declension table of ?sarjyamāna

Deva

MasculineSingularDualPlural
Nominativesarjyamānaḥ sarjyamānau sarjyamānāḥ
Vocativesarjyamāna sarjyamānau sarjyamānāḥ
Accusativesarjyamānam sarjyamānau sarjyamānān
Instrumentalsarjyamānena sarjyamānābhyām sarjyamānaiḥ sarjyamānebhiḥ
Dativesarjyamānāya sarjyamānābhyām sarjyamānebhyaḥ
Ablativesarjyamānāt sarjyamānābhyām sarjyamānebhyaḥ
Genitivesarjyamānasya sarjyamānayoḥ sarjyamānānām
Locativesarjyamāne sarjyamānayoḥ sarjyamāneṣu

Compound sarjyamāna -

Adverb -sarjyamānam -sarjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria