Declension table of ?sisṛkṣiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sisṛkṣiṣyat | sisṛkṣiṣyantī sisṛkṣiṣyatī | sisṛkṣiṣyanti |
Vocative | sisṛkṣiṣyat | sisṛkṣiṣyantī sisṛkṣiṣyatī | sisṛkṣiṣyanti |
Accusative | sisṛkṣiṣyat | sisṛkṣiṣyantī sisṛkṣiṣyatī | sisṛkṣiṣyanti |
Instrumental | sisṛkṣiṣyatā | sisṛkṣiṣyadbhyām | sisṛkṣiṣyadbhiḥ |
Dative | sisṛkṣiṣyate | sisṛkṣiṣyadbhyām | sisṛkṣiṣyadbhyaḥ |
Ablative | sisṛkṣiṣyataḥ | sisṛkṣiṣyadbhyām | sisṛkṣiṣyadbhyaḥ |
Genitive | sisṛkṣiṣyataḥ | sisṛkṣiṣyatoḥ | sisṛkṣiṣyatām |
Locative | sisṛkṣiṣyati | sisṛkṣiṣyatoḥ | sisṛkṣiṣyatsu |