Declension table of ?sisṛkṣiṣyat

Deva

NeuterSingularDualPlural
Nominativesisṛkṣiṣyat sisṛkṣiṣyantī sisṛkṣiṣyatī sisṛkṣiṣyanti
Vocativesisṛkṣiṣyat sisṛkṣiṣyantī sisṛkṣiṣyatī sisṛkṣiṣyanti
Accusativesisṛkṣiṣyat sisṛkṣiṣyantī sisṛkṣiṣyatī sisṛkṣiṣyanti
Instrumentalsisṛkṣiṣyatā sisṛkṣiṣyadbhyām sisṛkṣiṣyadbhiḥ
Dativesisṛkṣiṣyate sisṛkṣiṣyadbhyām sisṛkṣiṣyadbhyaḥ
Ablativesisṛkṣiṣyataḥ sisṛkṣiṣyadbhyām sisṛkṣiṣyadbhyaḥ
Genitivesisṛkṣiṣyataḥ sisṛkṣiṣyatoḥ sisṛkṣiṣyatām
Locativesisṛkṣiṣyati sisṛkṣiṣyatoḥ sisṛkṣiṣyatsu

Adverb -sisṛkṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria