Declension table of sṛṣṭa

Deva

NeuterSingularDualPlural
Nominativesṛṣṭam sṛṣṭe sṛṣṭāni
Vocativesṛṣṭa sṛṣṭe sṛṣṭāni
Accusativesṛṣṭam sṛṣṭe sṛṣṭāni
Instrumentalsṛṣṭena sṛṣṭābhyām sṛṣṭaiḥ
Dativesṛṣṭāya sṛṣṭābhyām sṛṣṭebhyaḥ
Ablativesṛṣṭāt sṛṣṭābhyām sṛṣṭebhyaḥ
Genitivesṛṣṭasya sṛṣṭayoḥ sṛṣṭānām
Locativesṛṣṭe sṛṣṭayoḥ sṛṣṭeṣu

Compound sṛṣṭa -

Adverb -sṛṣṭam -sṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria