Declension table of ?sarjayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesarjayiṣyamāṇaḥ sarjayiṣyamāṇau sarjayiṣyamāṇāḥ
Vocativesarjayiṣyamāṇa sarjayiṣyamāṇau sarjayiṣyamāṇāḥ
Accusativesarjayiṣyamāṇam sarjayiṣyamāṇau sarjayiṣyamāṇān
Instrumentalsarjayiṣyamāṇena sarjayiṣyamāṇābhyām sarjayiṣyamāṇaiḥ sarjayiṣyamāṇebhiḥ
Dativesarjayiṣyamāṇāya sarjayiṣyamāṇābhyām sarjayiṣyamāṇebhyaḥ
Ablativesarjayiṣyamāṇāt sarjayiṣyamāṇābhyām sarjayiṣyamāṇebhyaḥ
Genitivesarjayiṣyamāṇasya sarjayiṣyamāṇayoḥ sarjayiṣyamāṇānām
Locativesarjayiṣyamāṇe sarjayiṣyamāṇayoḥ sarjayiṣyamāṇeṣu

Compound sarjayiṣyamāṇa -

Adverb -sarjayiṣyamāṇam -sarjayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria