तिङन्तावली सृज्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसृजति सृजतः सृजन्ति
मध्यमसृजसि सृजथः सृजथ
उत्तमसृजामि सृजावः सृजामः


कर्मणिएकद्विबहु
प्रथमसृज्यते सृज्येते सृज्यन्ते
मध्यमसृज्यसे सृज्येथे सृज्यध्वे
उत्तमसृज्ये सृज्यावहे सृज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसृजत् असृजताम् असृजन्
मध्यमअसृजः असृजतम् असृजत
उत्तमअसृजम् असृजाव असृजाम


कर्मणिएकद्विबहु
प्रथमअसृज्यत असृज्येताम् असृज्यन्त
मध्यमअसृज्यथाः असृज्येथाम् असृज्यध्वम्
उत्तमअसृज्ये असृज्यावहि असृज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसृजेत् सृजेताम् सृजेयुः
मध्यमसृजेः सृजेतम् सृजेत
उत्तमसृजेयम् सृजेव सृजेम


कर्मणिएकद्विबहु
प्रथमसृज्येत सृज्येयाताम् सृज्येरन्
मध्यमसृज्येथाः सृज्येयाथाम् सृज्येध्वम्
उत्तमसृज्येय सृज्येवहि सृज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसृजतु सृजताम् सृजन्तु
मध्यमसृज सृजतम् सृजत
उत्तमसृजानि सृजाव सृजाम


कर्मणिएकद्विबहु
प्रथमसृज्यताम् सृज्येताम् सृज्यन्ताम्
मध्यमसृज्यस्व सृज्येथाम् सृज्यध्वम्
उत्तमसृज्यै सृज्यावहै सृज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्रक्ष्यति स्रक्ष्यतः स्रक्ष्यन्ति
मध्यमस्रक्ष्यसि स्रक्ष्यथः स्रक्ष्यथ
उत्तमस्रक्ष्यामि स्रक्ष्यावः स्रक्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्रष्टा स्रष्टारौ स्रष्टारः
मध्यमस्रष्टासि स्रष्टास्थः स्रष्टास्थ
उत्तमस्रष्टास्मि स्रष्टास्वः स्रष्टास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमससर्ज ससृजतुः ससृजुः
मध्यमससर्जिथ ससृजथुः ससृज
उत्तमससर्ज ससृजिव ससृजिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअस्राक्षीत् अस्राष्टाम् अस्राक्षुः
मध्यमअस्राक्षीः अस्राष्टम् अस्राष्ट
उत्तमअस्राक्षम् अस्राक्ष्व अस्राक्ष्म


कर्मणिएकद्विबहु
प्रथमअसर्जि
मध्यम
उत्तम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसृज्यात् सृज्यास्ताम् सृज्यासुः
मध्यमसृज्याः सृज्यास्तम् सृज्यास्त
उत्तमसृज्यासम् सृज्यास्व सृज्यास्म

कृदन्त

क्त
सृष्ट m. n. सृष्टा f.

क्तवतु
सृष्टवत् m. n. सृष्टवती f.

शतृ
सृजत् m. n. सृजन्ती f.

शानच् कर्मणि
सृज्यमान m. n. सृज्यमाना f.

लुडादेश पर
स्रक्ष्यत् m. n. स्रक्ष्यन्ती f.

यत्
स्रष्टव्य m. n. स्रष्टव्या f.

यत्
सृज्य m. n. सृज्या f.

अनीयर्
सर्जनीय m. n. सर्जनीया f.

लिडादेश पर
ससृज्वस् m. n. ससृजुषी f.

अव्यय

तुमुन्
स्रष्टुम्

क्त्वा
सृष्ट्वा

ल्यप्
॰सृज्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमसर्जयति सर्जयतः सर्जयन्ति
मध्यमसर्जयसि सर्जयथः सर्जयथ
उत्तमसर्जयामि सर्जयावः सर्जयामः


आत्मनेपदेएकद्विबहु
प्रथमसर्जयते सर्जयेते सर्जयन्ते
मध्यमसर्जयसे सर्जयेथे सर्जयध्वे
उत्तमसर्जये सर्जयावहे सर्जयामहे


कर्मणिएकद्विबहु
प्रथमसर्ज्यते सर्ज्येते सर्ज्यन्ते
मध्यमसर्ज्यसे सर्ज्येथे सर्ज्यध्वे
उत्तमसर्ज्ये सर्ज्यावहे सर्ज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसर्जयत् असर्जयताम् असर्जयन्
मध्यमअसर्जयः असर्जयतम् असर्जयत
उत्तमअसर्जयम् असर्जयाव असर्जयाम


आत्मनेपदेएकद्विबहु
प्रथमअसर्जयत असर्जयेताम् असर्जयन्त
मध्यमअसर्जयथाः असर्जयेथाम् असर्जयध्वम्
उत्तमअसर्जये असर्जयावहि असर्जयामहि


कर्मणिएकद्विबहु
प्रथमअसर्ज्यत असर्ज्येताम् असर्ज्यन्त
मध्यमअसर्ज्यथाः असर्ज्येथाम् असर्ज्यध्वम्
उत्तमअसर्ज्ये असर्ज्यावहि असर्ज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसर्जयेत् सर्जयेताम् सर्जयेयुः
मध्यमसर्जयेः सर्जयेतम् सर्जयेत
उत्तमसर्जयेयम् सर्जयेव सर्जयेम


आत्मनेपदेएकद्विबहु
प्रथमसर्जयेत सर्जयेयाताम् सर्जयेरन्
मध्यमसर्जयेथाः सर्जयेयाथाम् सर्जयेध्वम्
उत्तमसर्जयेय सर्जयेवहि सर्जयेमहि


कर्मणिएकद्विबहु
प्रथमसर्ज्येत सर्ज्येयाताम् सर्ज्येरन्
मध्यमसर्ज्येथाः सर्ज्येयाथाम् सर्ज्येध्वम्
उत्तमसर्ज्येय सर्ज्येवहि सर्ज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसर्जयतु सर्जयताम् सर्जयन्तु
मध्यमसर्जय सर्जयतम् सर्जयत
उत्तमसर्जयानि सर्जयाव सर्जयाम


आत्मनेपदेएकद्विबहु
प्रथमसर्जयताम् सर्जयेताम् सर्जयन्ताम्
मध्यमसर्जयस्व सर्जयेथाम् सर्जयध्वम्
उत्तमसर्जयै सर्जयावहै सर्जयामहै


कर्मणिएकद्विबहु
प्रथमसर्ज्यताम् सर्ज्येताम् सर्ज्यन्ताम्
मध्यमसर्ज्यस्व सर्ज्येथाम् सर्ज्यध्वम्
उत्तमसर्ज्यै सर्ज्यावहै सर्ज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसर्जयिष्यति सर्जयिष्यतः सर्जयिष्यन्ति
मध्यमसर्जयिष्यसि सर्जयिष्यथः सर्जयिष्यथ
उत्तमसर्जयिष्यामि सर्जयिष्यावः सर्जयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसर्जयिष्यते सर्जयिष्येते सर्जयिष्यन्ते
मध्यमसर्जयिष्यसे सर्जयिष्येथे सर्जयिष्यध्वे
उत्तमसर्जयिष्ये सर्जयिष्यावहे सर्जयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसर्जयिता सर्जयितारौ सर्जयितारः
मध्यमसर्जयितासि सर्जयितास्थः सर्जयितास्थ
उत्तमसर्जयितास्मि सर्जयितास्वः सर्जयितास्मः

कृदन्त

क्त
सर्जित m. n. सर्जिता f.

क्तवतु
सर्जितवत् m. n. सर्जितवती f.

शतृ
सर्जयत् m. n. सर्जयन्ती f.

शानच्
सर्जयमान m. n. सर्जयमाना f.

शानच् कर्मणि
सर्ज्यमान m. n. सर्ज्यमाना f.

लुडादेश पर
सर्जयिष्यत् m. n. सर्जयिष्यन्ती f.

लुडादेश आत्म
सर्जयिष्यमाण m. n. सर्जयिष्यमाणा f.

यत्
सर्ज्य m. n. सर्ज्या f.

अनीयर्
सर्जनीय m. n. सर्जनीया f.

तव्य
सर्जयितव्य m. n. सर्जयितव्या f.

अव्यय

तुमुन्
सर्जयितुम्

क्त्वा
सर्जयित्वा

ल्यप्
॰सर्ज्य

लिट्
सर्जयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमसिसृक्षति सिसृक्षतः सिसृक्षन्ति
मध्यमसिसृक्षसि सिसृक्षथः सिसृक्षथ
उत्तमसिसृक्षामि सिसृक्षावः सिसृक्षामः


कर्मणिएकद्विबहु
प्रथमसिसृक्ष्यते सिसृक्ष्येते सिसृक्ष्यन्ते
मध्यमसिसृक्ष्यसे सिसृक्ष्येथे सिसृक्ष्यध्वे
उत्तमसिसृक्ष्ये सिसृक्ष्यावहे सिसृक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसिसृक्षत् असिसृक्षताम् असिसृक्षन्
मध्यमअसिसृक्षः असिसृक्षतम् असिसृक्षत
उत्तमअसिसृक्षम् असिसृक्षाव असिसृक्षाम


कर्मणिएकद्विबहु
प्रथमअसिसृक्ष्यत असिसृक्ष्येताम् असिसृक्ष्यन्त
मध्यमअसिसृक्ष्यथाः असिसृक्ष्येथाम् असिसृक्ष्यध्वम्
उत्तमअसिसृक्ष्ये असिसृक्ष्यावहि असिसृक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसिसृक्षेत् सिसृक्षेताम् सिसृक्षेयुः
मध्यमसिसृक्षेः सिसृक्षेतम् सिसृक्षेत
उत्तमसिसृक्षेयम् सिसृक्षेव सिसृक्षेम


कर्मणिएकद्विबहु
प्रथमसिसृक्ष्येत सिसृक्ष्येयाताम् सिसृक्ष्येरन्
मध्यमसिसृक्ष्येथाः सिसृक्ष्येयाथाम् सिसृक्ष्येध्वम्
उत्तमसिसृक्ष्येय सिसृक्ष्येवहि सिसृक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसिसृक्षतु सिसृक्षताम् सिसृक्षन्तु
मध्यमसिसृक्ष सिसृक्षतम् सिसृक्षत
उत्तमसिसृक्षाणि सिसृक्षाव सिसृक्षाम


कर्मणिएकद्विबहु
प्रथमसिसृक्ष्यताम् सिसृक्ष्येताम् सिसृक्ष्यन्ताम्
मध्यमसिसृक्ष्यस्व सिसृक्ष्येथाम् सिसृक्ष्यध्वम्
उत्तमसिसृक्ष्यै सिसृक्ष्यावहै सिसृक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसिसृक्ष्यति सिसृक्ष्यतः सिसृक्ष्यन्ति
मध्यमसिसृक्ष्यसि सिसृक्ष्यथः सिसृक्ष्यथ
उत्तमसिसृक्ष्यामि सिसृक्ष्यावः सिसृक्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमसिसृक्षिता सिसृक्षितारौ सिसृक्षितारः
मध्यमसिसृक्षितासि सिसृक्षितास्थः सिसृक्षितास्थ
उत्तमसिसृक्षितास्मि सिसृक्षितास्वः सिसृक्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमसिषिषृक्ष सिषिषृक्षतुः सिषिषृक्षुः
मध्यमसिषिषृक्षिथ सिषिषृक्षथुः सिषिषृक्ष
उत्तमसिषिषृक्ष सिषिषृक्षिव सिषिषृक्षिम

कृदन्त

क्त
सिसृक्षित m. n. सिसृक्षिता f.

क्तवतु
सिसृक्षितवत् m. n. सिसृक्षितवती f.

शतृ
सिसृक्षत् m. n. सिसृक्षन्ती f.

शानच् कर्मणि
सिसृक्ष्यमाण m. n. सिसृक्ष्यमाणा f.

लुडादेश पर
सिसृक्ष्यत् m. n. सिसृक्ष्यन्ती f.

अनीयर्
सिसृक्षणीय m. n. सिसृक्षणीया f.

यत्
सिसृक्ष्य m. n. सिसृक्ष्या f.

तव्य
सिसृक्षितव्य m. n. सिसृक्षितव्या f.

लिडादेश पर
सिषिषृक्ष्वस् m. n. सिषिषृक्षुषी f.

अव्यय

तुमुन्
सिसृक्षितुम्

क्त्वा
सिसृक्षित्वा

ल्यप्
॰सिसृक्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria