तिङन्तावली
सृज्१
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सृजति
सृजतः
सृजन्ति
मध्यम
सृजसि
सृजथः
सृजथ
उत्तम
सृजामि
सृजावः
सृजामः
कर्मणि
एक
द्वि
बहु
प्रथम
सृज्यते
सृज्येते
सृज्यन्ते
मध्यम
सृज्यसे
सृज्येथे
सृज्यध्वे
उत्तम
सृज्ये
सृज्यावहे
सृज्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
असृजत्
असृजताम्
असृजन्
मध्यम
असृजः
असृजतम्
असृजत
उत्तम
असृजम्
असृजाव
असृजाम
कर्मणि
एक
द्वि
बहु
प्रथम
असृज्यत
असृज्येताम्
असृज्यन्त
मध्यम
असृज्यथाः
असृज्येथाम्
असृज्यध्वम्
उत्तम
असृज्ये
असृज्यावहि
असृज्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सृजेत्
सृजेताम्
सृजेयुः
मध्यम
सृजेः
सृजेतम्
सृजेत
उत्तम
सृजेयम्
सृजेव
सृजेम
कर्मणि
एक
द्वि
बहु
प्रथम
सृज्येत
सृज्येयाताम्
सृज्येरन्
मध्यम
सृज्येथाः
सृज्येयाथाम्
सृज्येध्वम्
उत्तम
सृज्येय
सृज्येवहि
सृज्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सृजतु
सृजताम्
सृजन्तु
मध्यम
सृज
सृजतम्
सृजत
उत्तम
सृजानि
सृजाव
सृजाम
कर्मणि
एक
द्वि
बहु
प्रथम
सृज्यताम्
सृज्येताम्
सृज्यन्ताम्
मध्यम
सृज्यस्व
सृज्येथाम्
सृज्यध्वम्
उत्तम
सृज्यै
सृज्यावहै
सृज्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्रक्ष्यति
स्रक्ष्यतः
स्रक्ष्यन्ति
मध्यम
स्रक्ष्यसि
स्रक्ष्यथः
स्रक्ष्यथ
उत्तम
स्रक्ष्यामि
स्रक्ष्यावः
स्रक्ष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्रष्टा
स्रष्टारौ
स्रष्टारः
मध्यम
स्रष्टासि
स्रष्टास्थः
स्रष्टास्थ
उत्तम
स्रष्टास्मि
स्रष्टास्वः
स्रष्टास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ससर्ज
ससृजतुः
ससृजुः
मध्यम
ससर्जिथ
ससृजथुः
ससृज
उत्तम
ससर्ज
ससृजिव
ससृजिम
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अस्राक्षीत्
अस्राष्टाम्
अस्राक्षुः
मध्यम
अस्राक्षीः
अस्राष्टम्
अस्राष्ट
उत्तम
अस्राक्षम्
अस्राक्ष्व
अस्राक्ष्म
कर्मणि
एक
द्वि
बहु
प्रथम
असर्जि
मध्यम
उत्तम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सृज्यात्
सृज्यास्ताम्
सृज्यासुः
मध्यम
सृज्याः
सृज्यास्तम्
सृज्यास्त
उत्तम
सृज्यासम्
सृज्यास्व
सृज्यास्म
कृदन्त
क्त
सृष्ट
m.
n.
सृष्टा
f.
क्तवतु
सृष्टवत्
m.
n.
सृष्टवती
f.
शतृ
सृजत्
m.
n.
सृजन्ती
f.
शानच् कर्मणि
सृज्यमान
m.
n.
सृज्यमाना
f.
लुडादेश पर
स्रक्ष्यत्
m.
n.
स्रक्ष्यन्ती
f.
यत्
स्रष्टव्य
m.
n.
स्रष्टव्या
f.
यत्
सृज्य
m.
n.
सृज्या
f.
अनीयर्
सर्जनीय
m.
n.
सर्जनीया
f.
लिडादेश पर
ससृज्वस्
m.
n.
ससृजुषी
f.
अव्यय
तुमुन्
स्रष्टुम्
क्त्वा
सृष्ट्वा
ल्यप्
॰सृज्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सर्जयति
सर्जयतः
सर्जयन्ति
मध्यम
सर्जयसि
सर्जयथः
सर्जयथ
उत्तम
सर्जयामि
सर्जयावः
सर्जयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सर्जयते
सर्जयेते
सर्जयन्ते
मध्यम
सर्जयसे
सर्जयेथे
सर्जयध्वे
उत्तम
सर्जये
सर्जयावहे
सर्जयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
सर्ज्यते
सर्ज्येते
सर्ज्यन्ते
मध्यम
सर्ज्यसे
सर्ज्येथे
सर्ज्यध्वे
उत्तम
सर्ज्ये
सर्ज्यावहे
सर्ज्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
असर्जयत्
असर्जयताम्
असर्जयन्
मध्यम
असर्जयः
असर्जयतम्
असर्जयत
उत्तम
असर्जयम्
असर्जयाव
असर्जयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
असर्जयत
असर्जयेताम्
असर्जयन्त
मध्यम
असर्जयथाः
असर्जयेथाम्
असर्जयध्वम्
उत्तम
असर्जये
असर्जयावहि
असर्जयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
असर्ज्यत
असर्ज्येताम्
असर्ज्यन्त
मध्यम
असर्ज्यथाः
असर्ज्येथाम्
असर्ज्यध्वम्
उत्तम
असर्ज्ये
असर्ज्यावहि
असर्ज्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सर्जयेत्
सर्जयेताम्
सर्जयेयुः
मध्यम
सर्जयेः
सर्जयेतम्
सर्जयेत
उत्तम
सर्जयेयम्
सर्जयेव
सर्जयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सर्जयेत
सर्जयेयाताम्
सर्जयेरन्
मध्यम
सर्जयेथाः
सर्जयेयाथाम्
सर्जयेध्वम्
उत्तम
सर्जयेय
सर्जयेवहि
सर्जयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
सर्ज्येत
सर्ज्येयाताम्
सर्ज्येरन्
मध्यम
सर्ज्येथाः
सर्ज्येयाथाम्
सर्ज्येध्वम्
उत्तम
सर्ज्येय
सर्ज्येवहि
सर्ज्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सर्जयतु
सर्जयताम्
सर्जयन्तु
मध्यम
सर्जय
सर्जयतम्
सर्जयत
उत्तम
सर्जयानि
सर्जयाव
सर्जयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सर्जयताम्
सर्जयेताम्
सर्जयन्ताम्
मध्यम
सर्जयस्व
सर्जयेथाम्
सर्जयध्वम्
उत्तम
सर्जयै
सर्जयावहै
सर्जयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
सर्ज्यताम्
सर्ज्येताम्
सर्ज्यन्ताम्
मध्यम
सर्ज्यस्व
सर्ज्येथाम्
सर्ज्यध्वम्
उत्तम
सर्ज्यै
सर्ज्यावहै
सर्ज्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सर्जयिष्यति
सर्जयिष्यतः
सर्जयिष्यन्ति
मध्यम
सर्जयिष्यसि
सर्जयिष्यथः
सर्जयिष्यथ
उत्तम
सर्जयिष्यामि
सर्जयिष्यावः
सर्जयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सर्जयिष्यते
सर्जयिष्येते
सर्जयिष्यन्ते
मध्यम
सर्जयिष्यसे
सर्जयिष्येथे
सर्जयिष्यध्वे
उत्तम
सर्जयिष्ये
सर्जयिष्यावहे
सर्जयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सर्जयिता
सर्जयितारौ
सर्जयितारः
मध्यम
सर्जयितासि
सर्जयितास्थः
सर्जयितास्थ
उत्तम
सर्जयितास्मि
सर्जयितास्वः
सर्जयितास्मः
कृदन्त
क्त
सर्जित
m.
n.
सर्जिता
f.
क्तवतु
सर्जितवत्
m.
n.
सर्जितवती
f.
शतृ
सर्जयत्
m.
n.
सर्जयन्ती
f.
शानच्
सर्जयमान
m.
n.
सर्जयमाना
f.
शानच् कर्मणि
सर्ज्यमान
m.
n.
सर्ज्यमाना
f.
लुडादेश पर
सर्जयिष्यत्
m.
n.
सर्जयिष्यन्ती
f.
लुडादेश आत्म
सर्जयिष्यमाण
m.
n.
सर्जयिष्यमाणा
f.
यत्
सर्ज्य
m.
n.
सर्ज्या
f.
अनीयर्
सर्जनीय
m.
n.
सर्जनीया
f.
तव्य
सर्जयितव्य
m.
n.
सर्जयितव्या
f.
अव्यय
तुमुन्
सर्जयितुम्
क्त्वा
सर्जयित्वा
ल्यप्
॰सर्ज्य
लिट्
सर्जयाम्
सन्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सिसृक्षति
सिसृक्षतः
सिसृक्षन्ति
मध्यम
सिसृक्षसि
सिसृक्षथः
सिसृक्षथ
उत्तम
सिसृक्षामि
सिसृक्षावः
सिसृक्षामः
कर्मणि
एक
द्वि
बहु
प्रथम
सिसृक्ष्यते
सिसृक्ष्येते
सिसृक्ष्यन्ते
मध्यम
सिसृक्ष्यसे
सिसृक्ष्येथे
सिसृक्ष्यध्वे
उत्तम
सिसृक्ष्ये
सिसृक्ष्यावहे
सिसृक्ष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
असिसृक्षत्
असिसृक्षताम्
असिसृक्षन्
मध्यम
असिसृक्षः
असिसृक्षतम्
असिसृक्षत
उत्तम
असिसृक्षम्
असिसृक्षाव
असिसृक्षाम
कर्मणि
एक
द्वि
बहु
प्रथम
असिसृक्ष्यत
असिसृक्ष्येताम्
असिसृक्ष्यन्त
मध्यम
असिसृक्ष्यथाः
असिसृक्ष्येथाम्
असिसृक्ष्यध्वम्
उत्तम
असिसृक्ष्ये
असिसृक्ष्यावहि
असिसृक्ष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सिसृक्षेत्
सिसृक्षेताम्
सिसृक्षेयुः
मध्यम
सिसृक्षेः
सिसृक्षेतम्
सिसृक्षेत
उत्तम
सिसृक्षेयम्
सिसृक्षेव
सिसृक्षेम
कर्मणि
एक
द्वि
बहु
प्रथम
सिसृक्ष्येत
सिसृक्ष्येयाताम्
सिसृक्ष्येरन्
मध्यम
सिसृक्ष्येथाः
सिसृक्ष्येयाथाम्
सिसृक्ष्येध्वम्
उत्तम
सिसृक्ष्येय
सिसृक्ष्येवहि
सिसृक्ष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सिसृक्षतु
सिसृक्षताम्
सिसृक्षन्तु
मध्यम
सिसृक्ष
सिसृक्षतम्
सिसृक्षत
उत्तम
सिसृक्षाणि
सिसृक्षाव
सिसृक्षाम
कर्मणि
एक
द्वि
बहु
प्रथम
सिसृक्ष्यताम्
सिसृक्ष्येताम्
सिसृक्ष्यन्ताम्
मध्यम
सिसृक्ष्यस्व
सिसृक्ष्येथाम्
सिसृक्ष्यध्वम्
उत्तम
सिसृक्ष्यै
सिसृक्ष्यावहै
सिसृक्ष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सिसृक्षिष्यति
सिसृक्षिष्यतः
सिसृक्षिष्यन्ति
मध्यम
सिसृक्षिष्यसि
सिसृक्षिष्यथः
सिसृक्षिष्यथ
उत्तम
सिसृक्षिष्यामि
सिसृक्षिष्यावः
सिसृक्षिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सिसृक्षिता
सिसृक्षितारौ
सिसृक्षितारः
मध्यम
सिसृक्षितासि
सिसृक्षितास्थः
सिसृक्षितास्थ
उत्तम
सिसृक्षितास्मि
सिसृक्षितास्वः
सिसृक्षितास्मः
कृदन्त
क्त
सिसृक्षित
m.
n.
सिसृक्षिता
f.
क्तवतु
सिसृक्षितवत्
m.
n.
सिसृक्षितवती
f.
शतृ
सिसृक्षत्
m.
n.
सिसृक्षन्ती
f.
शानच् कर्मणि
सिसृक्ष्यमाण
m.
n.
सिसृक्ष्यमाणा
f.
लुडादेश पर
सिसृक्षिष्यत्
m.
n.
सिसृक्षिष्यन्ती
f.
तव्य
सिसृक्षितव्य
m.
n.
सिसृक्षितव्या
f.
अनीयर्
सिसृक्षणीय
m.
n.
सिसृक्षणीया
f.
यत्
सिसृक्ष्य
m.
n.
सिसृक्ष्या
f.
अव्यय
तुमुन्
सिसृक्षितुम्
क्त्वा
सिसृक्षित्वा
ल्यप्
॰सिसृक्ष्य
लिट्
सिसृक्षाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024