Declension table of ?sṛjantī

Deva

FeminineSingularDualPlural
Nominativesṛjantī sṛjantyau sṛjantyaḥ
Vocativesṛjanti sṛjantyau sṛjantyaḥ
Accusativesṛjantīm sṛjantyau sṛjantīḥ
Instrumentalsṛjantyā sṛjantībhyām sṛjantībhiḥ
Dativesṛjantyai sṛjantībhyām sṛjantībhyaḥ
Ablativesṛjantyāḥ sṛjantībhyām sṛjantībhyaḥ
Genitivesṛjantyāḥ sṛjantyoḥ sṛjantīnām
Locativesṛjantyām sṛjantyoḥ sṛjantīṣu

Compound sṛjanti - sṛjantī -

Adverb -sṛjanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria