Declension table of ?sraṣṭavya

Deva

MasculineSingularDualPlural
Nominativesraṣṭavyaḥ sraṣṭavyau sraṣṭavyāḥ
Vocativesraṣṭavya sraṣṭavyau sraṣṭavyāḥ
Accusativesraṣṭavyam sraṣṭavyau sraṣṭavyān
Instrumentalsraṣṭavyena sraṣṭavyābhyām sraṣṭavyaiḥ sraṣṭavyebhiḥ
Dativesraṣṭavyāya sraṣṭavyābhyām sraṣṭavyebhyaḥ
Ablativesraṣṭavyāt sraṣṭavyābhyām sraṣṭavyebhyaḥ
Genitivesraṣṭavyasya sraṣṭavyayoḥ sraṣṭavyānām
Locativesraṣṭavye sraṣṭavyayoḥ sraṣṭavyeṣu

Compound sraṣṭavya -

Adverb -sraṣṭavyam -sraṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria