Declension table of ?sasṛjvas

Deva

NeuterSingularDualPlural
Nominativesasṛjvat sasṛjuṣī sasṛjvāṃsi
Vocativesasṛjvat sasṛjuṣī sasṛjvāṃsi
Accusativesasṛjvat sasṛjuṣī sasṛjvāṃsi
Instrumentalsasṛjuṣā sasṛjvadbhyām sasṛjvadbhiḥ
Dativesasṛjuṣe sasṛjvadbhyām sasṛjvadbhyaḥ
Ablativesasṛjuṣaḥ sasṛjvadbhyām sasṛjvadbhyaḥ
Genitivesasṛjuṣaḥ sasṛjuṣoḥ sasṛjuṣām
Locativesasṛjuṣi sasṛjuṣoḥ sasṛjvatsu

Compound sasṛjvat -

Adverb -sasṛjvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria