Declension table of ?sisṛkṣitavatī

Deva

FeminineSingularDualPlural
Nominativesisṛkṣitavatī sisṛkṣitavatyau sisṛkṣitavatyaḥ
Vocativesisṛkṣitavati sisṛkṣitavatyau sisṛkṣitavatyaḥ
Accusativesisṛkṣitavatīm sisṛkṣitavatyau sisṛkṣitavatīḥ
Instrumentalsisṛkṣitavatyā sisṛkṣitavatībhyām sisṛkṣitavatībhiḥ
Dativesisṛkṣitavatyai sisṛkṣitavatībhyām sisṛkṣitavatībhyaḥ
Ablativesisṛkṣitavatyāḥ sisṛkṣitavatībhyām sisṛkṣitavatībhyaḥ
Genitivesisṛkṣitavatyāḥ sisṛkṣitavatyoḥ sisṛkṣitavatīnām
Locativesisṛkṣitavatyām sisṛkṣitavatyoḥ sisṛkṣitavatīṣu

Compound sisṛkṣitavati - sisṛkṣitavatī -

Adverb -sisṛkṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria