Declension table of ?sisṛkṣantī

Deva

FeminineSingularDualPlural
Nominativesisṛkṣantī sisṛkṣantyau sisṛkṣantyaḥ
Vocativesisṛkṣanti sisṛkṣantyau sisṛkṣantyaḥ
Accusativesisṛkṣantīm sisṛkṣantyau sisṛkṣantīḥ
Instrumentalsisṛkṣantyā sisṛkṣantībhyām sisṛkṣantībhiḥ
Dativesisṛkṣantyai sisṛkṣantībhyām sisṛkṣantībhyaḥ
Ablativesisṛkṣantyāḥ sisṛkṣantībhyām sisṛkṣantībhyaḥ
Genitivesisṛkṣantyāḥ sisṛkṣantyoḥ sisṛkṣantīnām
Locativesisṛkṣantyām sisṛkṣantyoḥ sisṛkṣantīṣu

Compound sisṛkṣanti - sisṛkṣantī -

Adverb -sisṛkṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria