Declension table of ?sarjitā

Deva

FeminineSingularDualPlural
Nominativesarjitā sarjite sarjitāḥ
Vocativesarjite sarjite sarjitāḥ
Accusativesarjitām sarjite sarjitāḥ
Instrumentalsarjitayā sarjitābhyām sarjitābhiḥ
Dativesarjitāyai sarjitābhyām sarjitābhyaḥ
Ablativesarjitāyāḥ sarjitābhyām sarjitābhyaḥ
Genitivesarjitāyāḥ sarjitayoḥ sarjitānām
Locativesarjitāyām sarjitayoḥ sarjitāsu

Adverb -sarjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria