Declension table of ?sisṛkṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativesisṛkṣaṇīyā sisṛkṣaṇīye sisṛkṣaṇīyāḥ
Vocativesisṛkṣaṇīye sisṛkṣaṇīye sisṛkṣaṇīyāḥ
Accusativesisṛkṣaṇīyām sisṛkṣaṇīye sisṛkṣaṇīyāḥ
Instrumentalsisṛkṣaṇīyayā sisṛkṣaṇīyābhyām sisṛkṣaṇīyābhiḥ
Dativesisṛkṣaṇīyāyai sisṛkṣaṇīyābhyām sisṛkṣaṇīyābhyaḥ
Ablativesisṛkṣaṇīyāyāḥ sisṛkṣaṇīyābhyām sisṛkṣaṇīyābhyaḥ
Genitivesisṛkṣaṇīyāyāḥ sisṛkṣaṇīyayoḥ sisṛkṣaṇīyānām
Locativesisṛkṣaṇīyāyām sisṛkṣaṇīyayoḥ sisṛkṣaṇīyāsu

Adverb -sisṛkṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria