Declension table of ?sṛjat

Deva

MasculineSingularDualPlural
Nominativesṛjan sṛjantau sṛjantaḥ
Vocativesṛjan sṛjantau sṛjantaḥ
Accusativesṛjantam sṛjantau sṛjataḥ
Instrumentalsṛjatā sṛjadbhyām sṛjadbhiḥ
Dativesṛjate sṛjadbhyām sṛjadbhyaḥ
Ablativesṛjataḥ sṛjadbhyām sṛjadbhyaḥ
Genitivesṛjataḥ sṛjatoḥ sṛjatām
Locativesṛjati sṛjatoḥ sṛjatsu

Compound sṛjat -

Adverb -sṛjantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria