Declension table of ?sisṛkṣita

Deva

NeuterSingularDualPlural
Nominativesisṛkṣitam sisṛkṣite sisṛkṣitāni
Vocativesisṛkṣita sisṛkṣite sisṛkṣitāni
Accusativesisṛkṣitam sisṛkṣite sisṛkṣitāni
Instrumentalsisṛkṣitena sisṛkṣitābhyām sisṛkṣitaiḥ
Dativesisṛkṣitāya sisṛkṣitābhyām sisṛkṣitebhyaḥ
Ablativesisṛkṣitāt sisṛkṣitābhyām sisṛkṣitebhyaḥ
Genitivesisṛkṣitasya sisṛkṣitayoḥ sisṛkṣitānām
Locativesisṛkṣite sisṛkṣitayoḥ sisṛkṣiteṣu

Compound sisṛkṣita -

Adverb -sisṛkṣitam -sisṛkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria