Declension table of ?sṛṣṭavatī

Deva

FeminineSingularDualPlural
Nominativesṛṣṭavatī sṛṣṭavatyau sṛṣṭavatyaḥ
Vocativesṛṣṭavati sṛṣṭavatyau sṛṣṭavatyaḥ
Accusativesṛṣṭavatīm sṛṣṭavatyau sṛṣṭavatīḥ
Instrumentalsṛṣṭavatyā sṛṣṭavatībhyām sṛṣṭavatībhiḥ
Dativesṛṣṭavatyai sṛṣṭavatībhyām sṛṣṭavatībhyaḥ
Ablativesṛṣṭavatyāḥ sṛṣṭavatībhyām sṛṣṭavatībhyaḥ
Genitivesṛṣṭavatyāḥ sṛṣṭavatyoḥ sṛṣṭavatīnām
Locativesṛṣṭavatyām sṛṣṭavatyoḥ sṛṣṭavatīṣu

Compound sṛṣṭavati - sṛṣṭavatī -

Adverb -sṛṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria