Declension table of ?sisṛkṣaṇīya

Deva

MasculineSingularDualPlural
Nominativesisṛkṣaṇīyaḥ sisṛkṣaṇīyau sisṛkṣaṇīyāḥ
Vocativesisṛkṣaṇīya sisṛkṣaṇīyau sisṛkṣaṇīyāḥ
Accusativesisṛkṣaṇīyam sisṛkṣaṇīyau sisṛkṣaṇīyān
Instrumentalsisṛkṣaṇīyena sisṛkṣaṇīyābhyām sisṛkṣaṇīyaiḥ sisṛkṣaṇīyebhiḥ
Dativesisṛkṣaṇīyāya sisṛkṣaṇīyābhyām sisṛkṣaṇīyebhyaḥ
Ablativesisṛkṣaṇīyāt sisṛkṣaṇīyābhyām sisṛkṣaṇīyebhyaḥ
Genitivesisṛkṣaṇīyasya sisṛkṣaṇīyayoḥ sisṛkṣaṇīyānām
Locativesisṛkṣaṇīye sisṛkṣaṇīyayoḥ sisṛkṣaṇīyeṣu

Compound sisṛkṣaṇīya -

Adverb -sisṛkṣaṇīyam -sisṛkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria