Declension table of ?sisṛkṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesisṛkṣyamāṇā sisṛkṣyamāṇe sisṛkṣyamāṇāḥ
Vocativesisṛkṣyamāṇe sisṛkṣyamāṇe sisṛkṣyamāṇāḥ
Accusativesisṛkṣyamāṇām sisṛkṣyamāṇe sisṛkṣyamāṇāḥ
Instrumentalsisṛkṣyamāṇayā sisṛkṣyamāṇābhyām sisṛkṣyamāṇābhiḥ
Dativesisṛkṣyamāṇāyai sisṛkṣyamāṇābhyām sisṛkṣyamāṇābhyaḥ
Ablativesisṛkṣyamāṇāyāḥ sisṛkṣyamāṇābhyām sisṛkṣyamāṇābhyaḥ
Genitivesisṛkṣyamāṇāyāḥ sisṛkṣyamāṇayoḥ sisṛkṣyamāṇānām
Locativesisṛkṣyamāṇāyām sisṛkṣyamāṇayoḥ sisṛkṣyamāṇāsu

Adverb -sisṛkṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria