Declension table of ?sisṛkṣat

Deva

MasculineSingularDualPlural
Nominativesisṛkṣan sisṛkṣantau sisṛkṣantaḥ
Vocativesisṛkṣan sisṛkṣantau sisṛkṣantaḥ
Accusativesisṛkṣantam sisṛkṣantau sisṛkṣataḥ
Instrumentalsisṛkṣatā sisṛkṣadbhyām sisṛkṣadbhiḥ
Dativesisṛkṣate sisṛkṣadbhyām sisṛkṣadbhyaḥ
Ablativesisṛkṣataḥ sisṛkṣadbhyām sisṛkṣadbhyaḥ
Genitivesisṛkṣataḥ sisṛkṣatoḥ sisṛkṣatām
Locativesisṛkṣati sisṛkṣatoḥ sisṛkṣatsu

Compound sisṛkṣat -

Adverb -sisṛkṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria