Declension table of ?sisṛkṣitavat

Deva

MasculineSingularDualPlural
Nominativesisṛkṣitavān sisṛkṣitavantau sisṛkṣitavantaḥ
Vocativesisṛkṣitavan sisṛkṣitavantau sisṛkṣitavantaḥ
Accusativesisṛkṣitavantam sisṛkṣitavantau sisṛkṣitavataḥ
Instrumentalsisṛkṣitavatā sisṛkṣitavadbhyām sisṛkṣitavadbhiḥ
Dativesisṛkṣitavate sisṛkṣitavadbhyām sisṛkṣitavadbhyaḥ
Ablativesisṛkṣitavataḥ sisṛkṣitavadbhyām sisṛkṣitavadbhyaḥ
Genitivesisṛkṣitavataḥ sisṛkṣitavatoḥ sisṛkṣitavatām
Locativesisṛkṣitavati sisṛkṣitavatoḥ sisṛkṣitavatsu

Compound sisṛkṣitavat -

Adverb -sisṛkṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria