Declension table of ?sarjitavatī

Deva

FeminineSingularDualPlural
Nominativesarjitavatī sarjitavatyau sarjitavatyaḥ
Vocativesarjitavati sarjitavatyau sarjitavatyaḥ
Accusativesarjitavatīm sarjitavatyau sarjitavatīḥ
Instrumentalsarjitavatyā sarjitavatībhyām sarjitavatībhiḥ
Dativesarjitavatyai sarjitavatībhyām sarjitavatībhyaḥ
Ablativesarjitavatyāḥ sarjitavatībhyām sarjitavatībhyaḥ
Genitivesarjitavatyāḥ sarjitavatyoḥ sarjitavatīnām
Locativesarjitavatyām sarjitavatyoḥ sarjitavatīṣu

Compound sarjitavati - sarjitavatī -

Adverb -sarjitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria