Declension table of ?sisṛkṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesisṛkṣyamāṇam sisṛkṣyamāṇe sisṛkṣyamāṇāni
Vocativesisṛkṣyamāṇa sisṛkṣyamāṇe sisṛkṣyamāṇāni
Accusativesisṛkṣyamāṇam sisṛkṣyamāṇe sisṛkṣyamāṇāni
Instrumentalsisṛkṣyamāṇena sisṛkṣyamāṇābhyām sisṛkṣyamāṇaiḥ
Dativesisṛkṣyamāṇāya sisṛkṣyamāṇābhyām sisṛkṣyamāṇebhyaḥ
Ablativesisṛkṣyamāṇāt sisṛkṣyamāṇābhyām sisṛkṣyamāṇebhyaḥ
Genitivesisṛkṣyamāṇasya sisṛkṣyamāṇayoḥ sisṛkṣyamāṇānām
Locativesisṛkṣyamāṇe sisṛkṣyamāṇayoḥ sisṛkṣyamāṇeṣu

Compound sisṛkṣyamāṇa -

Adverb -sisṛkṣyamāṇam -sisṛkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria