Declension table of ?sisṛkṣitā

Deva

FeminineSingularDualPlural
Nominativesisṛkṣitā sisṛkṣite sisṛkṣitāḥ
Vocativesisṛkṣite sisṛkṣite sisṛkṣitāḥ
Accusativesisṛkṣitām sisṛkṣite sisṛkṣitāḥ
Instrumentalsisṛkṣitayā sisṛkṣitābhyām sisṛkṣitābhiḥ
Dativesisṛkṣitāyai sisṛkṣitābhyām sisṛkṣitābhyaḥ
Ablativesisṛkṣitāyāḥ sisṛkṣitābhyām sisṛkṣitābhyaḥ
Genitivesisṛkṣitāyāḥ sisṛkṣitayoḥ sisṛkṣitānām
Locativesisṛkṣitāyām sisṛkṣitayoḥ sisṛkṣitāsu

Adverb -sisṛkṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria