Declension table of ?sarjitavat

Deva

MasculineSingularDualPlural
Nominativesarjitavān sarjitavantau sarjitavantaḥ
Vocativesarjitavan sarjitavantau sarjitavantaḥ
Accusativesarjitavantam sarjitavantau sarjitavataḥ
Instrumentalsarjitavatā sarjitavadbhyām sarjitavadbhiḥ
Dativesarjitavate sarjitavadbhyām sarjitavadbhyaḥ
Ablativesarjitavataḥ sarjitavadbhyām sarjitavadbhyaḥ
Genitivesarjitavataḥ sarjitavatoḥ sarjitavatām
Locativesarjitavati sarjitavatoḥ sarjitavatsu

Compound sarjitavat -

Adverb -sarjitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria