Declension table of ?sisṛkṣitavya

Deva

MasculineSingularDualPlural
Nominativesisṛkṣitavyaḥ sisṛkṣitavyau sisṛkṣitavyāḥ
Vocativesisṛkṣitavya sisṛkṣitavyau sisṛkṣitavyāḥ
Accusativesisṛkṣitavyam sisṛkṣitavyau sisṛkṣitavyān
Instrumentalsisṛkṣitavyena sisṛkṣitavyābhyām sisṛkṣitavyaiḥ sisṛkṣitavyebhiḥ
Dativesisṛkṣitavyāya sisṛkṣitavyābhyām sisṛkṣitavyebhyaḥ
Ablativesisṛkṣitavyāt sisṛkṣitavyābhyām sisṛkṣitavyebhyaḥ
Genitivesisṛkṣitavyasya sisṛkṣitavyayoḥ sisṛkṣitavyānām
Locativesisṛkṣitavye sisṛkṣitavyayoḥ sisṛkṣitavyeṣu

Compound sisṛkṣitavya -

Adverb -sisṛkṣitavyam -sisṛkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria