Declension table of ?sisṛkṣitavyā

Deva

FeminineSingularDualPlural
Nominativesisṛkṣitavyā sisṛkṣitavye sisṛkṣitavyāḥ
Vocativesisṛkṣitavye sisṛkṣitavye sisṛkṣitavyāḥ
Accusativesisṛkṣitavyām sisṛkṣitavye sisṛkṣitavyāḥ
Instrumentalsisṛkṣitavyayā sisṛkṣitavyābhyām sisṛkṣitavyābhiḥ
Dativesisṛkṣitavyāyai sisṛkṣitavyābhyām sisṛkṣitavyābhyaḥ
Ablativesisṛkṣitavyāyāḥ sisṛkṣitavyābhyām sisṛkṣitavyābhyaḥ
Genitivesisṛkṣitavyāyāḥ sisṛkṣitavyayoḥ sisṛkṣitavyānām
Locativesisṛkṣitavyāyām sisṛkṣitavyayoḥ sisṛkṣitavyāsu

Adverb -sisṛkṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria