Declension table of ?sṛjat

Deva

NeuterSingularDualPlural
Nominativesṛjat sṛjantī sṛjatī sṛjanti
Vocativesṛjat sṛjantī sṛjatī sṛjanti
Accusativesṛjat sṛjantī sṛjatī sṛjanti
Instrumentalsṛjatā sṛjadbhyām sṛjadbhiḥ
Dativesṛjate sṛjadbhyām sṛjadbhyaḥ
Ablativesṛjataḥ sṛjadbhyām sṛjadbhyaḥ
Genitivesṛjataḥ sṛjatoḥ sṛjatām
Locativesṛjati sṛjatoḥ sṛjatsu

Adverb -sṛjatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria