Declension table of ?sisṛkṣiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sisṛkṣiṣyantī | sisṛkṣiṣyantyau | sisṛkṣiṣyantyaḥ |
Vocative | sisṛkṣiṣyanti | sisṛkṣiṣyantyau | sisṛkṣiṣyantyaḥ |
Accusative | sisṛkṣiṣyantīm | sisṛkṣiṣyantyau | sisṛkṣiṣyantīḥ |
Instrumental | sisṛkṣiṣyantyā | sisṛkṣiṣyantībhyām | sisṛkṣiṣyantībhiḥ |
Dative | sisṛkṣiṣyantyai | sisṛkṣiṣyantībhyām | sisṛkṣiṣyantībhyaḥ |
Ablative | sisṛkṣiṣyantyāḥ | sisṛkṣiṣyantībhyām | sisṛkṣiṣyantībhyaḥ |
Genitive | sisṛkṣiṣyantyāḥ | sisṛkṣiṣyantyoḥ | sisṛkṣiṣyantīnām |
Locative | sisṛkṣiṣyantyām | sisṛkṣiṣyantyoḥ | sisṛkṣiṣyantīṣu |