Declension table of ?sisṛkṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativesisṛkṣiṣyantī sisṛkṣiṣyantyau sisṛkṣiṣyantyaḥ
Vocativesisṛkṣiṣyanti sisṛkṣiṣyantyau sisṛkṣiṣyantyaḥ
Accusativesisṛkṣiṣyantīm sisṛkṣiṣyantyau sisṛkṣiṣyantīḥ
Instrumentalsisṛkṣiṣyantyā sisṛkṣiṣyantībhyām sisṛkṣiṣyantībhiḥ
Dativesisṛkṣiṣyantyai sisṛkṣiṣyantībhyām sisṛkṣiṣyantībhyaḥ
Ablativesisṛkṣiṣyantyāḥ sisṛkṣiṣyantībhyām sisṛkṣiṣyantībhyaḥ
Genitivesisṛkṣiṣyantyāḥ sisṛkṣiṣyantyoḥ sisṛkṣiṣyantīnām
Locativesisṛkṣiṣyantyām sisṛkṣiṣyantyoḥ sisṛkṣiṣyantīṣu

Compound sisṛkṣiṣyanti - sisṛkṣiṣyantī -

Adverb -sisṛkṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria