Declension table of ?sisṛkṣiṣyat

Deva

MasculineSingularDualPlural
Nominativesisṛkṣiṣyan sisṛkṣiṣyantau sisṛkṣiṣyantaḥ
Vocativesisṛkṣiṣyan sisṛkṣiṣyantau sisṛkṣiṣyantaḥ
Accusativesisṛkṣiṣyantam sisṛkṣiṣyantau sisṛkṣiṣyataḥ
Instrumentalsisṛkṣiṣyatā sisṛkṣiṣyadbhyām sisṛkṣiṣyadbhiḥ
Dativesisṛkṣiṣyate sisṛkṣiṣyadbhyām sisṛkṣiṣyadbhyaḥ
Ablativesisṛkṣiṣyataḥ sisṛkṣiṣyadbhyām sisṛkṣiṣyadbhyaḥ
Genitivesisṛkṣiṣyataḥ sisṛkṣiṣyatoḥ sisṛkṣiṣyatām
Locativesisṛkṣiṣyati sisṛkṣiṣyatoḥ sisṛkṣiṣyatsu

Compound sisṛkṣiṣyat -

Adverb -sisṛkṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria