Declension table of ?sisṛkṣiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sisṛkṣiṣyan | sisṛkṣiṣyantau | sisṛkṣiṣyantaḥ |
Vocative | sisṛkṣiṣyan | sisṛkṣiṣyantau | sisṛkṣiṣyantaḥ |
Accusative | sisṛkṣiṣyantam | sisṛkṣiṣyantau | sisṛkṣiṣyataḥ |
Instrumental | sisṛkṣiṣyatā | sisṛkṣiṣyadbhyām | sisṛkṣiṣyadbhiḥ |
Dative | sisṛkṣiṣyate | sisṛkṣiṣyadbhyām | sisṛkṣiṣyadbhyaḥ |
Ablative | sisṛkṣiṣyataḥ | sisṛkṣiṣyadbhyām | sisṛkṣiṣyadbhyaḥ |
Genitive | sisṛkṣiṣyataḥ | sisṛkṣiṣyatoḥ | sisṛkṣiṣyatām |
Locative | sisṛkṣiṣyati | sisṛkṣiṣyatoḥ | sisṛkṣiṣyatsu |