Conjugation tables of lakṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstlakṣāmi lakṣāvaḥ lakṣāmaḥ
Secondlakṣasi lakṣathaḥ lakṣatha
Thirdlakṣati lakṣataḥ lakṣanti


MiddleSingularDualPlural
Firstlakṣe lakṣāvahe lakṣāmahe
Secondlakṣase lakṣethe lakṣadhve
Thirdlakṣate lakṣete lakṣante


PassiveSingularDualPlural
Firstlakṣye lakṣyāvahe lakṣyāmahe
Secondlakṣyase lakṣyethe lakṣyadhve
Thirdlakṣyate lakṣyete lakṣyante


Imperfect

ActiveSingularDualPlural
Firstalakṣam alakṣāva alakṣāma
Secondalakṣaḥ alakṣatam alakṣata
Thirdalakṣat alakṣatām alakṣan


MiddleSingularDualPlural
Firstalakṣe alakṣāvahi alakṣāmahi
Secondalakṣathāḥ alakṣethām alakṣadhvam
Thirdalakṣata alakṣetām alakṣanta


PassiveSingularDualPlural
Firstalakṣye alakṣyāvahi alakṣyāmahi
Secondalakṣyathāḥ alakṣyethām alakṣyadhvam
Thirdalakṣyata alakṣyetām alakṣyanta


Optative

ActiveSingularDualPlural
Firstlakṣeyam lakṣeva lakṣema
Secondlakṣeḥ lakṣetam lakṣeta
Thirdlakṣet lakṣetām lakṣeyuḥ


MiddleSingularDualPlural
Firstlakṣeya lakṣevahi lakṣemahi
Secondlakṣethāḥ lakṣeyāthām lakṣedhvam
Thirdlakṣeta lakṣeyātām lakṣeran


PassiveSingularDualPlural
Firstlakṣyeya lakṣyevahi lakṣyemahi
Secondlakṣyethāḥ lakṣyeyāthām lakṣyedhvam
Thirdlakṣyeta lakṣyeyātām lakṣyeran


Imperative

ActiveSingularDualPlural
Firstlakṣāṇi lakṣāva lakṣāma
Secondlakṣa lakṣatam lakṣata
Thirdlakṣatu lakṣatām lakṣantu


MiddleSingularDualPlural
Firstlakṣai lakṣāvahai lakṣāmahai
Secondlakṣasva lakṣethām lakṣadhvam
Thirdlakṣatām lakṣetām lakṣantām


PassiveSingularDualPlural
Firstlakṣyai lakṣyāvahai lakṣyāmahai
Secondlakṣyasva lakṣyethām lakṣyadhvam
Thirdlakṣyatām lakṣyetām lakṣyantām


Future

ActiveSingularDualPlural
Firstlakṣiṣyāmi lakṣiṣyāvaḥ lakṣiṣyāmaḥ
Secondlakṣiṣyasi lakṣiṣyathaḥ lakṣiṣyatha
Thirdlakṣiṣyati lakṣiṣyataḥ lakṣiṣyanti


MiddleSingularDualPlural
Firstlakṣiṣye lakṣiṣyāvahe lakṣiṣyāmahe
Secondlakṣiṣyase lakṣiṣyethe lakṣiṣyadhve
Thirdlakṣiṣyate lakṣiṣyete lakṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstlakṣitāsmi lakṣitāsvaḥ lakṣitāsmaḥ
Secondlakṣitāsi lakṣitāsthaḥ lakṣitāstha
Thirdlakṣitā lakṣitārau lakṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstlalakṣa lalakṣiva lalakṣima
Secondlalakṣitha lalakṣathuḥ lalakṣa
Thirdlalakṣa lalakṣatuḥ lalakṣuḥ


MiddleSingularDualPlural
Firstlalakṣe lalakṣivahe lalakṣimahe
Secondlalakṣiṣe lalakṣāthe lalakṣidhve
Thirdlalakṣe lalakṣāte lalakṣire


Benedictive

ActiveSingularDualPlural
Firstlakṣyāsam lakṣyāsva lakṣyāsma
Secondlakṣyāḥ lakṣyāstam lakṣyāsta
Thirdlakṣyāt lakṣyāstām lakṣyāsuḥ

Participles

Past Passive Participle
lakṣita m. n. lakṣitā f.

Past Active Participle
lakṣitavat m. n. lakṣitavatī f.

Present Active Participle
lakṣat m. n. lakṣantī f.

Present Middle Participle
lakṣamāṇa m. n. lakṣamāṇā f.

Present Passive Participle
lakṣyamāṇa m. n. lakṣyamāṇā f.

Future Active Participle
lakṣiṣyat m. n. lakṣiṣyantī f.

Future Middle Participle
lakṣiṣyamāṇa m. n. lakṣiṣyamāṇā f.

Future Passive Participle
lakṣitavya m. n. lakṣitavyā f.

Future Passive Participle
lakṣya m. n. lakṣyā f.

Future Passive Participle
lakṣaṇīya m. n. lakṣaṇīyā f.

Perfect Active Participle
lalakṣvas m. n. lalakṣuṣī f.

Perfect Middle Participle
lalakṣāṇa m. n. lalakṣāṇā f.

Indeclinable forms

Infinitive
lakṣitum

Absolutive
lakṣitvā

Absolutive
-lakṣya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstlakṣayāmi lakṣayāvaḥ lakṣayāmaḥ
Secondlakṣayasi lakṣayathaḥ lakṣayatha
Thirdlakṣayati lakṣayataḥ lakṣayanti


MiddleSingularDualPlural
Firstlakṣaye lakṣayāvahe lakṣayāmahe
Secondlakṣayase lakṣayethe lakṣayadhve
Thirdlakṣayate lakṣayete lakṣayante


PassiveSingularDualPlural
Firstlakṣye lakṣyāvahe lakṣyāmahe
Secondlakṣyase lakṣyethe lakṣyadhve
Thirdlakṣyate lakṣyete lakṣyante


Imperfect

ActiveSingularDualPlural
Firstalakṣayam alakṣayāva alakṣayāma
Secondalakṣayaḥ alakṣayatam alakṣayata
Thirdalakṣayat alakṣayatām alakṣayan


MiddleSingularDualPlural
Firstalakṣaye alakṣayāvahi alakṣayāmahi
Secondalakṣayathāḥ alakṣayethām alakṣayadhvam
Thirdalakṣayata alakṣayetām alakṣayanta


PassiveSingularDualPlural
Firstalakṣye alakṣyāvahi alakṣyāmahi
Secondalakṣyathāḥ alakṣyethām alakṣyadhvam
Thirdalakṣyata alakṣyetām alakṣyanta


Optative

ActiveSingularDualPlural
Firstlakṣayeyam lakṣayeva lakṣayema
Secondlakṣayeḥ lakṣayetam lakṣayeta
Thirdlakṣayet lakṣayetām lakṣayeyuḥ


MiddleSingularDualPlural
Firstlakṣayeya lakṣayevahi lakṣayemahi
Secondlakṣayethāḥ lakṣayeyāthām lakṣayedhvam
Thirdlakṣayeta lakṣayeyātām lakṣayeran


PassiveSingularDualPlural
Firstlakṣyeya lakṣyevahi lakṣyemahi
Secondlakṣyethāḥ lakṣyeyāthām lakṣyedhvam
Thirdlakṣyeta lakṣyeyātām lakṣyeran


Imperative

ActiveSingularDualPlural
Firstlakṣayāṇi lakṣayāva lakṣayāma
Secondlakṣaya lakṣayatam lakṣayata
Thirdlakṣayatu lakṣayatām lakṣayantu


MiddleSingularDualPlural
Firstlakṣayai lakṣayāvahai lakṣayāmahai
Secondlakṣayasva lakṣayethām lakṣayadhvam
Thirdlakṣayatām lakṣayetām lakṣayantām


PassiveSingularDualPlural
Firstlakṣyai lakṣyāvahai lakṣyāmahai
Secondlakṣyasva lakṣyethām lakṣyadhvam
Thirdlakṣyatām lakṣyetām lakṣyantām


Future

ActiveSingularDualPlural
Firstlakṣayiṣyāmi lakṣayiṣyāvaḥ lakṣayiṣyāmaḥ
Secondlakṣayiṣyasi lakṣayiṣyathaḥ lakṣayiṣyatha
Thirdlakṣayiṣyati lakṣayiṣyataḥ lakṣayiṣyanti


MiddleSingularDualPlural
Firstlakṣayiṣye lakṣayiṣyāvahe lakṣayiṣyāmahe
Secondlakṣayiṣyase lakṣayiṣyethe lakṣayiṣyadhve
Thirdlakṣayiṣyate lakṣayiṣyete lakṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstlakṣayitāsmi lakṣayitāsvaḥ lakṣayitāsmaḥ
Secondlakṣayitāsi lakṣayitāsthaḥ lakṣayitāstha
Thirdlakṣayitā lakṣayitārau lakṣayitāraḥ

Participles

Past Passive Participle
lakṣita m. n. lakṣitā f.

Past Active Participle
lakṣitavat m. n. lakṣitavatī f.

Present Active Participle
lakṣayat m. n. lakṣayantī f.

Present Middle Participle
lakṣayamāṇa m. n. lakṣayamāṇā f.

Present Passive Participle
lakṣyamāṇa m. n. lakṣyamāṇā f.

Future Active Participle
lakṣayiṣyat m. n. lakṣayiṣyantī f.

Future Middle Participle
lakṣayiṣyamāṇa m. n. lakṣayiṣyamāṇā f.

Future Passive Participle
lakṣya m. n. lakṣyā f.

Future Passive Participle
lakṣaṇīya m. n. lakṣaṇīyā f.

Future Passive Participle
lakṣayitavya m. n. lakṣayitavyā f.

Indeclinable forms

Infinitive
lakṣayitum

Absolutive
lakṣayitvā

Absolutive
-lakṣya

Periphrastic Perfect
lakṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria