Declension table of ?lalakṣuṣī

Deva

FeminineSingularDualPlural
Nominativelalakṣuṣī lalakṣuṣyau lalakṣuṣyaḥ
Vocativelalakṣuṣi lalakṣuṣyau lalakṣuṣyaḥ
Accusativelalakṣuṣīm lalakṣuṣyau lalakṣuṣīḥ
Instrumentallalakṣuṣyā lalakṣuṣībhyām lalakṣuṣībhiḥ
Dativelalakṣuṣyai lalakṣuṣībhyām lalakṣuṣībhyaḥ
Ablativelalakṣuṣyāḥ lalakṣuṣībhyām lalakṣuṣībhyaḥ
Genitivelalakṣuṣyāḥ lalakṣuṣyoḥ lalakṣuṣīṇām
Locativelalakṣuṣyām lalakṣuṣyoḥ lalakṣuṣīṣu

Compound lalakṣuṣi - lalakṣuṣī -

Adverb -lalakṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria