Declension table of ?lakṣayiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lakṣayiṣyamāṇā | lakṣayiṣyamāṇe | lakṣayiṣyamāṇāḥ |
Vocative | lakṣayiṣyamāṇe | lakṣayiṣyamāṇe | lakṣayiṣyamāṇāḥ |
Accusative | lakṣayiṣyamāṇām | lakṣayiṣyamāṇe | lakṣayiṣyamāṇāḥ |
Instrumental | lakṣayiṣyamāṇayā | lakṣayiṣyamāṇābhyām | lakṣayiṣyamāṇābhiḥ |
Dative | lakṣayiṣyamāṇāyai | lakṣayiṣyamāṇābhyām | lakṣayiṣyamāṇābhyaḥ |
Ablative | lakṣayiṣyamāṇāyāḥ | lakṣayiṣyamāṇābhyām | lakṣayiṣyamāṇābhyaḥ |
Genitive | lakṣayiṣyamāṇāyāḥ | lakṣayiṣyamāṇayoḥ | lakṣayiṣyamāṇānām |
Locative | lakṣayiṣyamāṇāyām | lakṣayiṣyamāṇayoḥ | lakṣayiṣyamāṇāsu |