Declension table of ?lakṣamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | lakṣamāṇam | lakṣamāṇe | lakṣamāṇāni |
Vocative | lakṣamāṇa | lakṣamāṇe | lakṣamāṇāni |
Accusative | lakṣamāṇam | lakṣamāṇe | lakṣamāṇāni |
Instrumental | lakṣamāṇena | lakṣamāṇābhyām | lakṣamāṇaiḥ |
Dative | lakṣamāṇāya | lakṣamāṇābhyām | lakṣamāṇebhyaḥ |
Ablative | lakṣamāṇāt | lakṣamāṇābhyām | lakṣamāṇebhyaḥ |
Genitive | lakṣamāṇasya | lakṣamāṇayoḥ | lakṣamāṇānām |
Locative | lakṣamāṇe | lakṣamāṇayoḥ | lakṣamāṇeṣu |