Declension table of ?lakṣamāṇa

Deva

NeuterSingularDualPlural
Nominativelakṣamāṇam lakṣamāṇe lakṣamāṇāni
Vocativelakṣamāṇa lakṣamāṇe lakṣamāṇāni
Accusativelakṣamāṇam lakṣamāṇe lakṣamāṇāni
Instrumentallakṣamāṇena lakṣamāṇābhyām lakṣamāṇaiḥ
Dativelakṣamāṇāya lakṣamāṇābhyām lakṣamāṇebhyaḥ
Ablativelakṣamāṇāt lakṣamāṇābhyām lakṣamāṇebhyaḥ
Genitivelakṣamāṇasya lakṣamāṇayoḥ lakṣamāṇānām
Locativelakṣamāṇe lakṣamāṇayoḥ lakṣamāṇeṣu

Compound lakṣamāṇa -

Adverb -lakṣamāṇam -lakṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria