Declension table of ?lakṣayiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | lakṣayiṣyamāṇam | lakṣayiṣyamāṇe | lakṣayiṣyamāṇāni |
Vocative | lakṣayiṣyamāṇa | lakṣayiṣyamāṇe | lakṣayiṣyamāṇāni |
Accusative | lakṣayiṣyamāṇam | lakṣayiṣyamāṇe | lakṣayiṣyamāṇāni |
Instrumental | lakṣayiṣyamāṇena | lakṣayiṣyamāṇābhyām | lakṣayiṣyamāṇaiḥ |
Dative | lakṣayiṣyamāṇāya | lakṣayiṣyamāṇābhyām | lakṣayiṣyamāṇebhyaḥ |
Ablative | lakṣayiṣyamāṇāt | lakṣayiṣyamāṇābhyām | lakṣayiṣyamāṇebhyaḥ |
Genitive | lakṣayiṣyamāṇasya | lakṣayiṣyamāṇayoḥ | lakṣayiṣyamāṇānām |
Locative | lakṣayiṣyamāṇe | lakṣayiṣyamāṇayoḥ | lakṣayiṣyamāṇeṣu |