Declension table of ?lalakṣvas

Deva

MasculineSingularDualPlural
Nominativelalakṣvān lalakṣvāṃsau lalakṣvāṃsaḥ
Vocativelalakṣvan lalakṣvāṃsau lalakṣvāṃsaḥ
Accusativelalakṣvāṃsam lalakṣvāṃsau lalakṣuṣaḥ
Instrumentallalakṣuṣā lalakṣvadbhyām lalakṣvadbhiḥ
Dativelalakṣuṣe lalakṣvadbhyām lalakṣvadbhyaḥ
Ablativelalakṣuṣaḥ lalakṣvadbhyām lalakṣvadbhyaḥ
Genitivelalakṣuṣaḥ lalakṣuṣoḥ lalakṣuṣām
Locativelalakṣuṣi lalakṣuṣoḥ lalakṣvatsu

Compound lalakṣvat -

Adverb -lalakṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria