Declension table of ?lalakṣāṇa

Deva

MasculineSingularDualPlural
Nominativelalakṣāṇaḥ lalakṣāṇau lalakṣāṇāḥ
Vocativelalakṣāṇa lalakṣāṇau lalakṣāṇāḥ
Accusativelalakṣāṇam lalakṣāṇau lalakṣāṇān
Instrumentallalakṣāṇena lalakṣāṇābhyām lalakṣāṇaiḥ lalakṣāṇebhiḥ
Dativelalakṣāṇāya lalakṣāṇābhyām lalakṣāṇebhyaḥ
Ablativelalakṣāṇāt lalakṣāṇābhyām lalakṣāṇebhyaḥ
Genitivelalakṣāṇasya lalakṣāṇayoḥ lalakṣāṇānām
Locativelalakṣāṇe lalakṣāṇayoḥ lalakṣāṇeṣu

Compound lalakṣāṇa -

Adverb -lalakṣāṇam -lalakṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria