Declension table of ?lakṣitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lakṣitavān | lakṣitavantau | lakṣitavantaḥ |
Vocative | lakṣitavan | lakṣitavantau | lakṣitavantaḥ |
Accusative | lakṣitavantam | lakṣitavantau | lakṣitavataḥ |
Instrumental | lakṣitavatā | lakṣitavadbhyām | lakṣitavadbhiḥ |
Dative | lakṣitavate | lakṣitavadbhyām | lakṣitavadbhyaḥ |
Ablative | lakṣitavataḥ | lakṣitavadbhyām | lakṣitavadbhyaḥ |
Genitive | lakṣitavataḥ | lakṣitavatoḥ | lakṣitavatām |
Locative | lakṣitavati | lakṣitavatoḥ | lakṣitavatsu |