Declension table of ?lalakṣvasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | lalakṣvat | lalakṣuṣī | lalakṣvāṃsi |
Vocative | lalakṣvat | lalakṣuṣī | lalakṣvāṃsi |
Accusative | lalakṣvat | lalakṣuṣī | lalakṣvāṃsi |
Instrumental | lalakṣuṣā | lalakṣvadbhyām | lalakṣvadbhiḥ |
Dative | lalakṣuṣe | lalakṣvadbhyām | lalakṣvadbhyaḥ |
Ablative | lalakṣuṣaḥ | lalakṣvadbhyām | lalakṣvadbhyaḥ |
Genitive | lalakṣuṣaḥ | lalakṣuṣoḥ | lalakṣuṣām |
Locative | lalakṣuṣi | lalakṣuṣoḥ | lalakṣvatsu |