Declension table of ?lakṣiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lakṣiṣyamāṇā | lakṣiṣyamāṇe | lakṣiṣyamāṇāḥ |
Vocative | lakṣiṣyamāṇe | lakṣiṣyamāṇe | lakṣiṣyamāṇāḥ |
Accusative | lakṣiṣyamāṇām | lakṣiṣyamāṇe | lakṣiṣyamāṇāḥ |
Instrumental | lakṣiṣyamāṇayā | lakṣiṣyamāṇābhyām | lakṣiṣyamāṇābhiḥ |
Dative | lakṣiṣyamāṇāyai | lakṣiṣyamāṇābhyām | lakṣiṣyamāṇābhyaḥ |
Ablative | lakṣiṣyamāṇāyāḥ | lakṣiṣyamāṇābhyām | lakṣiṣyamāṇābhyaḥ |
Genitive | lakṣiṣyamāṇāyāḥ | lakṣiṣyamāṇayoḥ | lakṣiṣyamāṇānām |
Locative | lakṣiṣyamāṇāyām | lakṣiṣyamāṇayoḥ | lakṣiṣyamāṇāsu |