Declension table of ?lakṣayantī

Deva

FeminineSingularDualPlural
Nominativelakṣayantī lakṣayantyau lakṣayantyaḥ
Vocativelakṣayanti lakṣayantyau lakṣayantyaḥ
Accusativelakṣayantīm lakṣayantyau lakṣayantīḥ
Instrumentallakṣayantyā lakṣayantībhyām lakṣayantībhiḥ
Dativelakṣayantyai lakṣayantībhyām lakṣayantībhyaḥ
Ablativelakṣayantyāḥ lakṣayantībhyām lakṣayantībhyaḥ
Genitivelakṣayantyāḥ lakṣayantyoḥ lakṣayantīnām
Locativelakṣayantyām lakṣayantyoḥ lakṣayantīṣu

Compound lakṣayanti - lakṣayantī -

Adverb -lakṣayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria