Declension table of ?lakṣayiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | lakṣayiṣyat | lakṣayiṣyantī lakṣayiṣyatī | lakṣayiṣyanti |
Vocative | lakṣayiṣyat | lakṣayiṣyantī lakṣayiṣyatī | lakṣayiṣyanti |
Accusative | lakṣayiṣyat | lakṣayiṣyantī lakṣayiṣyatī | lakṣayiṣyanti |
Instrumental | lakṣayiṣyatā | lakṣayiṣyadbhyām | lakṣayiṣyadbhiḥ |
Dative | lakṣayiṣyate | lakṣayiṣyadbhyām | lakṣayiṣyadbhyaḥ |
Ablative | lakṣayiṣyataḥ | lakṣayiṣyadbhyām | lakṣayiṣyadbhyaḥ |
Genitive | lakṣayiṣyataḥ | lakṣayiṣyatoḥ | lakṣayiṣyatām |
Locative | lakṣayiṣyati | lakṣayiṣyatoḥ | lakṣayiṣyatsu |