Declension table of ?lakṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativelakṣayiṣyantī lakṣayiṣyantyau lakṣayiṣyantyaḥ
Vocativelakṣayiṣyanti lakṣayiṣyantyau lakṣayiṣyantyaḥ
Accusativelakṣayiṣyantīm lakṣayiṣyantyau lakṣayiṣyantīḥ
Instrumentallakṣayiṣyantyā lakṣayiṣyantībhyām lakṣayiṣyantībhiḥ
Dativelakṣayiṣyantyai lakṣayiṣyantībhyām lakṣayiṣyantībhyaḥ
Ablativelakṣayiṣyantyāḥ lakṣayiṣyantībhyām lakṣayiṣyantībhyaḥ
Genitivelakṣayiṣyantyāḥ lakṣayiṣyantyoḥ lakṣayiṣyantīnām
Locativelakṣayiṣyantyām lakṣayiṣyantyoḥ lakṣayiṣyantīṣu

Compound lakṣayiṣyanti - lakṣayiṣyantī -

Adverb -lakṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria