Declension table of ?lakṣayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lakṣayiṣyantī | lakṣayiṣyantyau | lakṣayiṣyantyaḥ |
Vocative | lakṣayiṣyanti | lakṣayiṣyantyau | lakṣayiṣyantyaḥ |
Accusative | lakṣayiṣyantīm | lakṣayiṣyantyau | lakṣayiṣyantīḥ |
Instrumental | lakṣayiṣyantyā | lakṣayiṣyantībhyām | lakṣayiṣyantībhiḥ |
Dative | lakṣayiṣyantyai | lakṣayiṣyantībhyām | lakṣayiṣyantībhyaḥ |
Ablative | lakṣayiṣyantyāḥ | lakṣayiṣyantībhyām | lakṣayiṣyantībhyaḥ |
Genitive | lakṣayiṣyantyāḥ | lakṣayiṣyantyoḥ | lakṣayiṣyantīnām |
Locative | lakṣayiṣyantyām | lakṣayiṣyantyoḥ | lakṣayiṣyantīṣu |