Declension table of ?lakṣayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelakṣayiṣyamāṇaḥ lakṣayiṣyamāṇau lakṣayiṣyamāṇāḥ
Vocativelakṣayiṣyamāṇa lakṣayiṣyamāṇau lakṣayiṣyamāṇāḥ
Accusativelakṣayiṣyamāṇam lakṣayiṣyamāṇau lakṣayiṣyamāṇān
Instrumentallakṣayiṣyamāṇena lakṣayiṣyamāṇābhyām lakṣayiṣyamāṇaiḥ lakṣayiṣyamāṇebhiḥ
Dativelakṣayiṣyamāṇāya lakṣayiṣyamāṇābhyām lakṣayiṣyamāṇebhyaḥ
Ablativelakṣayiṣyamāṇāt lakṣayiṣyamāṇābhyām lakṣayiṣyamāṇebhyaḥ
Genitivelakṣayiṣyamāṇasya lakṣayiṣyamāṇayoḥ lakṣayiṣyamāṇānām
Locativelakṣayiṣyamāṇe lakṣayiṣyamāṇayoḥ lakṣayiṣyamāṇeṣu

Compound lakṣayiṣyamāṇa -

Adverb -lakṣayiṣyamāṇam -lakṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria