Declension table of ?lakṣitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | lakṣitavat | lakṣitavantī lakṣitavatī | lakṣitavanti |
Vocative | lakṣitavat | lakṣitavantī lakṣitavatī | lakṣitavanti |
Accusative | lakṣitavat | lakṣitavantī lakṣitavatī | lakṣitavanti |
Instrumental | lakṣitavatā | lakṣitavadbhyām | lakṣitavadbhiḥ |
Dative | lakṣitavate | lakṣitavadbhyām | lakṣitavadbhyaḥ |
Ablative | lakṣitavataḥ | lakṣitavadbhyām | lakṣitavadbhyaḥ |
Genitive | lakṣitavataḥ | lakṣitavatoḥ | lakṣitavatām |
Locative | lakṣitavati | lakṣitavatoḥ | lakṣitavatsu |