Declension table of ?lakṣiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | lakṣiṣyamāṇam | lakṣiṣyamāṇe | lakṣiṣyamāṇāni |
Vocative | lakṣiṣyamāṇa | lakṣiṣyamāṇe | lakṣiṣyamāṇāni |
Accusative | lakṣiṣyamāṇam | lakṣiṣyamāṇe | lakṣiṣyamāṇāni |
Instrumental | lakṣiṣyamāṇena | lakṣiṣyamāṇābhyām | lakṣiṣyamāṇaiḥ |
Dative | lakṣiṣyamāṇāya | lakṣiṣyamāṇābhyām | lakṣiṣyamāṇebhyaḥ |
Ablative | lakṣiṣyamāṇāt | lakṣiṣyamāṇābhyām | lakṣiṣyamāṇebhyaḥ |
Genitive | lakṣiṣyamāṇasya | lakṣiṣyamāṇayoḥ | lakṣiṣyamāṇānām |
Locative | lakṣiṣyamāṇe | lakṣiṣyamāṇayoḥ | lakṣiṣyamāṇeṣu |