Declension table of ?lakṣiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lakṣiṣyan | lakṣiṣyantau | lakṣiṣyantaḥ |
Vocative | lakṣiṣyan | lakṣiṣyantau | lakṣiṣyantaḥ |
Accusative | lakṣiṣyantam | lakṣiṣyantau | lakṣiṣyataḥ |
Instrumental | lakṣiṣyatā | lakṣiṣyadbhyām | lakṣiṣyadbhiḥ |
Dative | lakṣiṣyate | lakṣiṣyadbhyām | lakṣiṣyadbhyaḥ |
Ablative | lakṣiṣyataḥ | lakṣiṣyadbhyām | lakṣiṣyadbhyaḥ |
Genitive | lakṣiṣyataḥ | lakṣiṣyatoḥ | lakṣiṣyatām |
Locative | lakṣiṣyati | lakṣiṣyatoḥ | lakṣiṣyatsu |