Declension table of ?lakṣamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lakṣamāṇā | lakṣamāṇe | lakṣamāṇāḥ |
Vocative | lakṣamāṇe | lakṣamāṇe | lakṣamāṇāḥ |
Accusative | lakṣamāṇām | lakṣamāṇe | lakṣamāṇāḥ |
Instrumental | lakṣamāṇayā | lakṣamāṇābhyām | lakṣamāṇābhiḥ |
Dative | lakṣamāṇāyai | lakṣamāṇābhyām | lakṣamāṇābhyaḥ |
Ablative | lakṣamāṇāyāḥ | lakṣamāṇābhyām | lakṣamāṇābhyaḥ |
Genitive | lakṣamāṇāyāḥ | lakṣamāṇayoḥ | lakṣamāṇānām |
Locative | lakṣamāṇāyām | lakṣamāṇayoḥ | lakṣamāṇāsu |