Declension table of ?lakṣamāṇā

Deva

FeminineSingularDualPlural
Nominativelakṣamāṇā lakṣamāṇe lakṣamāṇāḥ
Vocativelakṣamāṇe lakṣamāṇe lakṣamāṇāḥ
Accusativelakṣamāṇām lakṣamāṇe lakṣamāṇāḥ
Instrumentallakṣamāṇayā lakṣamāṇābhyām lakṣamāṇābhiḥ
Dativelakṣamāṇāyai lakṣamāṇābhyām lakṣamāṇābhyaḥ
Ablativelakṣamāṇāyāḥ lakṣamāṇābhyām lakṣamāṇābhyaḥ
Genitivelakṣamāṇāyāḥ lakṣamāṇayoḥ lakṣamāṇānām
Locativelakṣamāṇāyām lakṣamāṇayoḥ lakṣamāṇāsu

Adverb -lakṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria