Declension table of ?lakṣayat

Deva

MasculineSingularDualPlural
Nominativelakṣayan lakṣayantau lakṣayantaḥ
Vocativelakṣayan lakṣayantau lakṣayantaḥ
Accusativelakṣayantam lakṣayantau lakṣayataḥ
Instrumentallakṣayatā lakṣayadbhyām lakṣayadbhiḥ
Dativelakṣayate lakṣayadbhyām lakṣayadbhyaḥ
Ablativelakṣayataḥ lakṣayadbhyām lakṣayadbhyaḥ
Genitivelakṣayataḥ lakṣayatoḥ lakṣayatām
Locativelakṣayati lakṣayatoḥ lakṣayatsu

Compound lakṣayat -

Adverb -lakṣayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria