Declension table of ?lakṣayamāṇā

Deva

FeminineSingularDualPlural
Nominativelakṣayamāṇā lakṣayamāṇe lakṣayamāṇāḥ
Vocativelakṣayamāṇe lakṣayamāṇe lakṣayamāṇāḥ
Accusativelakṣayamāṇām lakṣayamāṇe lakṣayamāṇāḥ
Instrumentallakṣayamāṇayā lakṣayamāṇābhyām lakṣayamāṇābhiḥ
Dativelakṣayamāṇāyai lakṣayamāṇābhyām lakṣayamāṇābhyaḥ
Ablativelakṣayamāṇāyāḥ lakṣayamāṇābhyām lakṣayamāṇābhyaḥ
Genitivelakṣayamāṇāyāḥ lakṣayamāṇayoḥ lakṣayamāṇānām
Locativelakṣayamāṇāyām lakṣayamāṇayoḥ lakṣayamāṇāsu

Adverb -lakṣayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria