Declension table of ?lakṣitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lakṣitavatī | lakṣitavatyau | lakṣitavatyaḥ |
Vocative | lakṣitavati | lakṣitavatyau | lakṣitavatyaḥ |
Accusative | lakṣitavatīm | lakṣitavatyau | lakṣitavatīḥ |
Instrumental | lakṣitavatyā | lakṣitavatībhyām | lakṣitavatībhiḥ |
Dative | lakṣitavatyai | lakṣitavatībhyām | lakṣitavatībhyaḥ |
Ablative | lakṣitavatyāḥ | lakṣitavatībhyām | lakṣitavatībhyaḥ |
Genitive | lakṣitavatyāḥ | lakṣitavatyoḥ | lakṣitavatīnām |
Locative | lakṣitavatyām | lakṣitavatyoḥ | lakṣitavatīṣu |