Declension table of ?lakṣayitavya

Deva

NeuterSingularDualPlural
Nominativelakṣayitavyam lakṣayitavye lakṣayitavyāni
Vocativelakṣayitavya lakṣayitavye lakṣayitavyāni
Accusativelakṣayitavyam lakṣayitavye lakṣayitavyāni
Instrumentallakṣayitavyena lakṣayitavyābhyām lakṣayitavyaiḥ
Dativelakṣayitavyāya lakṣayitavyābhyām lakṣayitavyebhyaḥ
Ablativelakṣayitavyāt lakṣayitavyābhyām lakṣayitavyebhyaḥ
Genitivelakṣayitavyasya lakṣayitavyayoḥ lakṣayitavyānām
Locativelakṣayitavye lakṣayitavyayoḥ lakṣayitavyeṣu

Compound lakṣayitavya -

Adverb -lakṣayitavyam -lakṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria